Friday 8 March 2013

झुका देता हूँ सर अपना, जहाँ कुछ नूर पाता हूँ।........


झुका देता हूँ सर अपना, जहाँ कुछ नूर पाता हूँ।
मेरी मस्ती का ये आलम, नशे मे चूर पाता हूँ।।1।।

तेरे वुत के सिवा मुझको, जहाँ में बुत नही दिखता।
खिचा आता हूँ दर तक फिर , बङा मजबुर पाता हूँ।।2।।

मुझे सजदा नही आता , मगर दिल में तसल्ली है।
नजर में कान में हरदम, तुझे भरपूर पाता हूँ।।3।।

हवा का ये असर है या,  कि केवल भ्रम है ये मेरा।
कभी कदमों में गिरता हूँ, कभी मगरुर पाता हूँ ।।4।।

तुम्हारा भी तो मन होगा, कभी कुछ खेलने का क्यों।
करीबी का मजा मिलता,  कभी कुछ दूर पाता हूँ ।।5।।

भला या की बुरा कुछ भी, नही मालूम मुझको है।
तेरा त्र्यम्बक बताते सब, यही मशहूर पाता हूँ।।6।।
 











































वृद्धत्वं चायातम्


वृद्धत्वं चायातम्.......
पलिताः केशाः गतावशेषाः, वृद्धत्वं चायातम्।
कम्पितगात्रो धावति लोके, सोढ्वा शतमाघातम्।
वृद्धत्वं चायातम्।।1।।

श्रवणैर्हीनो नेत्रविहीनो, दन्तैर्हीनो दीनः।
तदपि लालसा भोगास्वादे, लिप्सुर्चान्याधीनः।।
व्यर्थं ब्रूते कोपि न श्रोता, पश्यन्नपि परिपातम्।।
वृद्धत्वं चायातम्।।2।।

हा हा हूँ हूँ करोति सततम्, चिन्ताव्याकुलचित्तः।
विलपति विहरति विनावसायः, स्वजनैरपहृतवित्तः।।
शतधा त्रस्तः तदपि न चेतः, दौर्वल्यं संजातम्।।
वृद्धत्वं चायातम्।।3।।

वदति समर्थः श्रृणोतु भ्रातः, स्वप्नं त्यज त्यज शोकम्।
जागृहि जागृहि भज हरिचरणं, त्यक्त्वा मिथ्या लोकम्।।
गतं यौवनं गतं शैशवं, प्रौढत्वं निर्यातम्।।
वृद्धत्वं चायातम्।।4।।।

Saturday 7 July 2012


 हिमालयः
माधवोमाधवौ यत्र संशोभितौ,
यत्र गंगादयः शैशवे शोभिताः।
देवताः साधवो योगिनः किन्नराः,
सौख्य संप्राप्तये यत्र सिद्धौ रताः।।1
तापतप्ताः जनाः भावुकाः पीडिताः,
संगतौ यस्य सिद्धिं लभन्ते सदा।
सैष शक्तेर्पिता भूतले राजते,
भूधराणां वरो भूधरो निश्चलः।।2
ज्ञान विज्ञान दाता सदा सुस्थिरः,
ध्यान योग प्रदाता गुरुः शंकरः।
धर्म मूर्तिर् विरक्तश्च रत्नाकरः,
प्रीति युक्त स्वभावो सदा वत्सलः।।3
संपदः सर्वदा सर्वतः प्रसृताः,
स्वर्ण मेरुश्च यत्रास्ति दिव्याकृतिः।
यक्ष गंधर्व सिद्धाः तथा दानवाः,
साधनायां रताःतेपि वै निर्जलाः।।4
मोक्ष मार्गे रताः ते विरक्त्या युताः,
भोग शून्याश्च भक्ताःशुभाः भावुकाः।
ज्ञान निष्ठाः च हंसोपमाः साधवः,
कर्मयोगावलम्बे रताः योगिनः।।
तेपि सौहार्द भावेन सिद्धिं गताः5



सनातन धर्म
संसारस्य समस्त सौख्य रचना यस्य प्रसादेन वै,
जीवानां हित साधकः सुविमलःनिष्पक्षताधायकः।
इन्द्रोपेन्द्र-विरंचि-माधव-महादेवादिभिःपूजितः,
धर्मोयं हि सनातनः त्रिभुवने भूयात् सदा भूतये।।1
संसार के समस्त सुखों की रचना जिसके कृपा प्रसाद से होती है,
प्राणिमात्र के हित का साधक,निष्पक्षता पर आधारित सिद्धान्त वाला,
अत्यन्त विमल,इन्द्र-उपेन्द्र-ब्रह्मा-माधव-महादेव-आदि के द्वारा पूजित,
वह सनातन धर्म तीनों भुवनों में ऐश्वर्य प्रदायक हो,,,।।


 संस्कृत भाषा
जयतु जयतु भुवि संस्कृत भाषा,तत्व ज्ञान प्रकाशा ।
सर्वं सुलभं तव सांनिध्ये,ब्रह्म तत्व परिभाषा।।
अयि मम मातः मधुरालापे,
वरदायिनि मे शुचि निष्पापे,
बालाः धीराः ज्ञानविहीनाः,समागताः तव दासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्वज्ञान प्रकाशा।।
भासो माघः कालिदासः,
वाणो हर्षो दण्डी व्यासः,
सिद्धाः शुद्धाः कवयो दिव्याः,छिन्ना तेषां पाशाः।
जयतु जयतु भुवि संस्कृत भाषा,तत्वज्ञान प्रकाशा।।
रामः कृष्णः मनुकुल जाताः,
तव कृपया ते भुवि विख्याताः,
वेद पुराणाखिल ननु ग्रन्थाः,काव्यं तथेतिहासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्वज्ञान प्रकाशा।।
या या वांछा मनसि नरस्य,
पूर्णा भवति क्षिप्रं तस्य,
ध्यान समाधि प्राणायामाः,सत्यशौचविश्वासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्व ज्ञान प्रकाशा।।