Friday 8 March 2013

वृद्धत्वं चायातम्


वृद्धत्वं चायातम्.......
पलिताः केशाः गतावशेषाः, वृद्धत्वं चायातम्।
कम्पितगात्रो धावति लोके, सोढ्वा शतमाघातम्।
वृद्धत्वं चायातम्।।1।।

श्रवणैर्हीनो नेत्रविहीनो, दन्तैर्हीनो दीनः।
तदपि लालसा भोगास्वादे, लिप्सुर्चान्याधीनः।।
व्यर्थं ब्रूते कोपि न श्रोता, पश्यन्नपि परिपातम्।।
वृद्धत्वं चायातम्।।2।।

हा हा हूँ हूँ करोति सततम्, चिन्ताव्याकुलचित्तः।
विलपति विहरति विनावसायः, स्वजनैरपहृतवित्तः।।
शतधा त्रस्तः तदपि न चेतः, दौर्वल्यं संजातम्।।
वृद्धत्वं चायातम्।।3।।

वदति समर्थः श्रृणोतु भ्रातः, स्वप्नं त्यज त्यज शोकम्।
जागृहि जागृहि भज हरिचरणं, त्यक्त्वा मिथ्या लोकम्।।
गतं यौवनं गतं शैशवं, प्रौढत्वं निर्यातम्।।
वृद्धत्वं चायातम्।।4।।।

2 comments:

  1. very good sanskrut stotra - poem

    ReplyDelete
  2. Spiritual Birthday sanskrut Song by Swami Chandresh
    https://www.youtube.com/watch?v=forHpOm2O2U
    https://www.youtube.com/watch?v=forHpOm2O2U&t=76s

    ReplyDelete