Saturday 7 July 2012


 हिमालयः
माधवोमाधवौ यत्र संशोभितौ,
यत्र गंगादयः शैशवे शोभिताः।
देवताः साधवो योगिनः किन्नराः,
सौख्य संप्राप्तये यत्र सिद्धौ रताः।।1
तापतप्ताः जनाः भावुकाः पीडिताः,
संगतौ यस्य सिद्धिं लभन्ते सदा।
सैष शक्तेर्पिता भूतले राजते,
भूधराणां वरो भूधरो निश्चलः।।2
ज्ञान विज्ञान दाता सदा सुस्थिरः,
ध्यान योग प्रदाता गुरुः शंकरः।
धर्म मूर्तिर् विरक्तश्च रत्नाकरः,
प्रीति युक्त स्वभावो सदा वत्सलः।।3
संपदः सर्वदा सर्वतः प्रसृताः,
स्वर्ण मेरुश्च यत्रास्ति दिव्याकृतिः।
यक्ष गंधर्व सिद्धाः तथा दानवाः,
साधनायां रताःतेपि वै निर्जलाः।।4
मोक्ष मार्गे रताः ते विरक्त्या युताः,
भोग शून्याश्च भक्ताःशुभाः भावुकाः।
ज्ञान निष्ठाः च हंसोपमाः साधवः,
कर्मयोगावलम्बे रताः योगिनः।।
तेपि सौहार्द भावेन सिद्धिं गताः5



सनातन धर्म
संसारस्य समस्त सौख्य रचना यस्य प्रसादेन वै,
जीवानां हित साधकः सुविमलःनिष्पक्षताधायकः।
इन्द्रोपेन्द्र-विरंचि-माधव-महादेवादिभिःपूजितः,
धर्मोयं हि सनातनः त्रिभुवने भूयात् सदा भूतये।।1
संसार के समस्त सुखों की रचना जिसके कृपा प्रसाद से होती है,
प्राणिमात्र के हित का साधक,निष्पक्षता पर आधारित सिद्धान्त वाला,
अत्यन्त विमल,इन्द्र-उपेन्द्र-ब्रह्मा-माधव-महादेव-आदि के द्वारा पूजित,
वह सनातन धर्म तीनों भुवनों में ऐश्वर्य प्रदायक हो,,,।।


 संस्कृत भाषा
जयतु जयतु भुवि संस्कृत भाषा,तत्व ज्ञान प्रकाशा ।
सर्वं सुलभं तव सांनिध्ये,ब्रह्म तत्व परिभाषा।।
अयि मम मातः मधुरालापे,
वरदायिनि मे शुचि निष्पापे,
बालाः धीराः ज्ञानविहीनाः,समागताः तव दासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्वज्ञान प्रकाशा।।
भासो माघः कालिदासः,
वाणो हर्षो दण्डी व्यासः,
सिद्धाः शुद्धाः कवयो दिव्याः,छिन्ना तेषां पाशाः।
जयतु जयतु भुवि संस्कृत भाषा,तत्वज्ञान प्रकाशा।।
रामः कृष्णः मनुकुल जाताः,
तव कृपया ते भुवि विख्याताः,
वेद पुराणाखिल ननु ग्रन्थाः,काव्यं तथेतिहासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्वज्ञान प्रकाशा।।
या या वांछा मनसि नरस्य,
पूर्णा भवति क्षिप्रं तस्य,
ध्यान समाधि प्राणायामाः,सत्यशौचविश्वासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्व ज्ञान प्रकाशा।।


श्रीहरिदास-पंचकम्
स्नेहार्द्रं मुखमण्डलं सुललितं गौरप्रभाभास्वरं,
दिव्यं दैन्यविदारकं मुनिवरं सर्वार्थ सिद्धिप्रदम्।
नैराश्येभ हरिं हरेःपदयुगं चित्ते सदा धारकं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।1
वेदज्ञान परायणान् द्विजवरान् संध्यादिपूजापरान्,
सत्यान्वेषण तत्परान् सुविमलान् स्नेह प्रदानेरतम्।
कृष्णायां निवसन् सदा बुधजनैः पुष्पादिना पूजितं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।2
साधूनां समदर्शिनां सुमनसां संगे सदा तत्परं,
धेनूनां परिपालने सुनिरतं गोविन्दगोपूजकम्।
वृन्दारण्य समर्चना परिवृतं श्रीराधिकाराधकम्,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।3
वैराग्याम्वुधि पंकजं सुविमलं ज्ञानार्कभा भासितं,
भक्त्या निर्मल वारिणा विकसितं सारल्य संपोषितम्।
सच्चारित्र्य सुगन्धसार सरसं योगाधिरूढं मुनिं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।4
श्यामागा सरला च भानुदुहिता  पापापहा पुण्यदा,
गौरांगा हरिपादपूतसरला गंगा तरंगाकुला।
कृष्णेशौ जलरूपिणौ हि भुवने मत्वेति वासप्रियं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।5
     हरिगुरू प्रसादाय,सत्यार्थ बोधलब्धये।
     पंचकं कुरुते प्रीत्या,त्र्यम्बको विनयान्वितः।।
शार्दूल विक्रीडित छंद की रचना,,एक ऐसे महापुरुष समदर्शी
संत का स्मरण जो दीक्षित तो रामानन्दीय वैष्णव परम्परा में थे
परन्तु अद्भुत भाव दशा के निराले संत,,कभी विवाद की वैमत्य की विभेद
की पार्थक्य की चर्चा तक नहीं जितनी निष्ठा तुलसी में उतनी ही रुद्राक्ष में
कोई ऊर्ध्वपुण्ड्र लगाओ या त्रिपुण्ड्र उनके लिये समान भाव था ,,

सुरम्ये सिद्धानां सततमनुकूले बलपुरे,
खरैराघाटाख्ये यमभगिनि कूले सुललिते।
गवां मध्ये सिद्धो भुवन शुभ कर्ता मुनिवरो,
हरीदासो बाबा विरति रति मूर्तिर्विजयते।।
दाऊजी के पास खरैरा घाट नामक स्थान पर यमुना
 किनारे निवास करने वाले श्री हरीदास बाबा जी ,,,
हरीदास क्यों हरिदास होना चाहिए,,,,
1,,शिखरिणी छंद के कारण,,
2,,लोकोच्चारित नाम के कारण..
3,,हरिश्च ई च इति हरी विष्णु तथा ळक्ष्मी के दास.,,
4,,हरिश्च हरिश्च इति हरीतयोर्दासः राम कृष्ण के दास,,
 5,,हरश्च हरिश्च इति हरी,,शिव कृष्णयोः दासः



श्री शंकराचार्य पंचकम्     
बौद्धध्वान्तहरं हरेःप्रियतमं वेदान्तविद्याकरं,
योगीशं यतिवृन्दवन्दितपदं वैराग्यरागेरतम्।
गोविन्दांघ्रिसरोजभक्तिवनिता यस्यप्रिया भामिनी,
वंदे तं यतिभूषणं श्रुतिशरं श्रीशंकरंशंकरम्।।1
बौद्धों के शून्यवाद विषयक गहन अंधकार का हरण करने वाले,श्रीमन्नारायण के अनन्यानुरागी,वेदान्त विद्या के सागर,योगि वृन्द के द्वारा वन्दित चरण कमल वाले,योगीश,वैराग्य के राग मे अनुरक्त,गोविन्दभगवत्पाद (आचार्यशंकर के सद्गुरुदेव) के पाद पद्मों की भक्ति ही जिनकी प्रियतमा की भांति सहचरी है,यतिकुल शिरोमणि श्रुतियों के शरों से समर्थ,भगवान शंकर के अवतरित स्वरूप भगवत्पाद आचार्य शंकर की हम  वंदना करते हैं,,(श्रियः ईशः श्रीशः, तं श्रीशं विष्णुं करोति रचयति इति श्रीशंकरः तं श्रीशंकरं ,,अखिल ब्रह्माण्ड प्रणेतात्वेन तत्तु सुसंगतमेव,, )
श्रौतस्मार्त परंपरा परिभवं संवीक्ष्य यो व्याकुलः,
पूर्णं ब्रह्मसनातनं श्रुतिनुतं,शून्यादिकं कल्पना।
याथार्थ्यं परिबोधितुं भुवितले यो भारते भारतः,
वंदे तं यतिरूपिणं सुरगुरुं श्रीशंकरंशंकरम्।।2
श्रौत स्मार्त परंपरा के परिभव को देखकर जो व्याकुल हो उठे,तथा घोषणा कर दिये कि श्रुतियों के द्वारा वंदित,श्रुतियों के द्वारा प्रतिपादित,सनातन ब्रह्म पूर्ण है(पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते),शून्यवादियों का मत तो कल्पना पूर्ण भ्रान्ति मात्र है,इस प्रकार वास्तविकता का परिबोधन कराने के लिये जो इस भूतलस्थ भारतवर्ष में ज्ञानप्रसार हेतु प्रवृत्त हुए,संन्यासाश्रमोद्धारक, देवों के भी आचार्य,कल्याण कर्ता भगवान शंकराचार्य की हम वंदना करते हैं,,
जाड्यं यो हृतवान् मतेःमतिमतामद्वैततत्वाग्निना,
सर्वं ब्रह्ममयं चराचरमिदं भिन्नं न किंचित् ततः।
व्यर्थं स्वप्नसमं जगत्परिभवःयो घोषणायांरतः,
वन्दे तं जगदीश्वरं यतिवरं श्रीशंकरंशंकरम्।।3
,,सर्वं खल्विदं ब्रह्म,,ये चराचर जगत् ब्रह्म ही है,,तदभिन्न कुछ नहीं,ये सांसारिक विस्तार स्वप्न के समान व्यर्थ तथा काल्पनिक है,इस प्रकार के समुद्घोष में निरत रहकर अद्वैत तत्वोपदेश रूपी पवित्र अग्नि के द्वारा जिन्होंने अहंमन्य(बङे बङे पण्डित मानियों) मतिमानों की मति की जङता का अपनोदन किया,ऐसे यति रूप में अवतरित जगदीश्वर कल्याण कर्ता आचार्य शंकर को हम नमन करते हैं,
बाल्यादेव विलक्षणश्च विगुणो ज्ञानाकरो ज्ञानदः,
शास्त्रार्थे प्रतिपन्थिनामसुहरो मत्तेभ सिंहोयथा।
युक्त्या च श्रुति संबलेनसहितः यो दिग्जयी दुर्धरः,
वन्दे तं भुवनेश्वरं भवनिधिं श्रीशंकरंशंकरम्।।4
शैशव से ही अत्यन्त विलक्षण प्रतिभा संपन्न विशिष्ट गुणों से युक्त,ज्ञान प्रदान करने वाले ज्ञान के भंडार,शास्त्रार्थ समर में श्रुति स्मृति विरोधी प्रतिपंथियों के तेज बल सहित इन्द्रियों की शक्ति का  उस प्रकार हरण करने बाले,जैसे मदमत्त गजराज के समस्त तेज का हरण सिंह करता है,,,युक्ति तथा श्रुति संबल से सशक्त होकर चतुर्दिक् विजेता,ऐसे भवनिधि भुवनेश्वर जगत्कल्याण कर्ता आचार्य शंकर का हम वंदन करते हैं,,,
बालार्कप्रतिमं सरोजवदनं सौभाग्य शोभामयं,
सारल्यं हृदये  परा कठिनता दिव्ये विचाराहवे।
वेदानां समुपासको नरवरो यो ज्ञान सिन्धुः स्वयं,
वन्दे तं सुरपूजितं विधिनुतं श्रीशंकरं शंकरम्।।5
प्रातःकालीन अरुणिम आभा संपन्न सूर्य के सदृश आभा संयुक्त मुख कमल बाले,सौभाग्य समन्वित शोभा बाले,हृदय में लोक कल्याण की भावना से परिपूरित सरलता लिये, शास्त्रार्थ रूपी महासंग्राम में अत्यन्त कठोर से प्रतीत होने बाले,वेदों के समुपासक ,,नरश्रेष्ठ तथा जो ज्ञान के अथाह सागर है,,उन सुरपूजित ब्रह्माजी द्वारा नमस्कृत कल्याण कर्ता भगवदावतार आचार्य शंकर को हम नमन करते हैं,,,,
अद्वैततत्व बोधाय,चित्त संशोधनाय च।
करोति त्र्यंबकः प्रीत्या,शंकराचार्य पंचकम्।।
चित्त संशुद्धि पूर्वक,, अद्वैत तत्वज्ञान के लिये,प्रीति पूर्वक त्र्यम्बक श्री शंकराचार्य पंचक की रचना करता है,,,
यहां दो स्वरूपों को ध्यान में रखकर दो भाव दिये हैं,,,1,, आचार्य श्री को नररूप माना है(क्योंकि हमको कोई अधिकार नहीं कि मानवता के सौभाग्य का अपहार करें ,वे मानव तन का आश्रय लेकर ही प्रकट हुए) अतः मानवत्वेन कुछ शब्दों का प्रयोग है,,2,,, भगवान शंकराचार्य साक्षात् देवाधिदेव ही हैं अतः भगवद्भाव की भावना से कुछ शब्द प्रयुक्त हो गये हैं,,

मनोरमं महेश्वरं महोजसा सुभास्वरं,
भवाब्धिपोत-रूपकं कृपापयस्विनी वरम्।
विषादरात्रि हारकं प्रसन्नता दिवाकरं,
नमामि विष्णुमीश्वरं निरंजनं निरंतरम्।।1
विहारघट्ट वासिनं विरक्ति वीथि लासिनं,
स्वयंप्रभा प्रकाशितं निशाकरेव हासिनम्।
सदा स्वयं हितैषिणं सदार्ष शास्त्र दर्शिनं,
नमामि विष्णुमीश्वरं दया सुधा प्रवर्षिणम्।।2
विवेक भक्ति धारकं समस्त जीव तारकं,
समुज्ज्वलं सुतेजसा विशोक रोग मारकम्।
सुसम्पदा सरोवरं दरिद्रता विदारकं,
नमामि विष्णुमीश्वरं स्व भक्त मुक्ति कारकम्।।3
यतीश्वरं निधीश्वरं निरीश्वरं निरामयं,
नितान्त शान्त मानसं मनोहरं सुधामयम्।
समाधि सिद्धि शोभितं प्रभाकरं प्रभामयं,
नमामि विष्णुमीश्वरं तपस्विनं त्विषां चयम्।।4
सदैव सर्व वन्दितं सुसिद्ध वृन्द नन्दितं,
विचार सिन्धु पारगं विपश्चितं सुनिश्चितम्।
कुतर्क वृक्ष खण्डितं समस्त शास्त्र पण्डितं,
नमामि विष्णुमीश्वरं सुवन्दना विमण्डितम्।।5
सद्भाव बर्धकं सिद्धं,गुरोः कृपा समन्वितम्।
करोति त्र्यम्बकः सद्यः पंचकं पुण्य लब्धये।।समर्थ श्री पंच चामर छंद की रचना है,,जटाटवी की भांति गेय है  

श्री राम
धन्याःजनन्यो नृपतिस्तु धन्यः,धन्याः जनाः कौशलराजदासाः।
धन्यो वशिष्ठो द्विजपूज्यवर्यः,ये रामचन्द्रं प्रणमन्ति नित्यम्।।1
धन्याःजनाःये प्रणमन्ति रामं,धन्यास्तु ते रामरसं पिबन्ति।
धन्यास्तु गावो हरिणाश्च धन्याः,धन्याः गजाःधन्यतमाःतुरंगाः।।2
ये लोचनाभ्यां हि सदैव रामं,हृद्देशकोशे विनिवेशयन्ति।
धन्याः रमण्यः वसुधासुजाता,सीतापि धन्या रघुनाथचित्ता।।3
धन्याः कनिष्ठाः भरतादयो ये,रामं सदा ये परिसेवयन्ति।
धन्याः कपीन्द्राःचरणानुरक्ताः,हनुमानसंगो धन्यातिधन्यः।।4
धन्याःवयं धन्यतमाश्च यूयं,धन्या धरा धन्यतमाः दिशश्च।
धन्याः हि ते ये भवभीतिभीताः,श्रृण्वन्ति गायन्ति गृणन्ति रामम्।।
कर्पूरगौरं करुणावतारं,,संसारसारं भुजगेन्द्र हारम् की भांति गेय है
स्यादिन्द्रवज्रा तभजाजगौगः इन्द्रवज्रा छंद

श्री भृगु पंचकम्
द्विजेन्द्र वंश तारकं समस्त दुख हारकं,
दरिद्रता विदारकं स्वधर्म सेतु धारकम्।
सदैव देव नन्दितं समस्त शास्त्र पण्डितं,
भजामि भस्म भूषितं स्वभर्ग भासितं भृगुम्।।1
विराग राग निर्झरं नमामि वै विदाम्वरं,
परम्परारविन्दरेणु षट्पदं सिताम्बरम्।
सदैव साधना परं समाधिनिष्ठ भूसुरं,
भजामि भस्म भूषितं स्वभर्गभासितं भृगुम्।।2
सनातनं च शास्वतं समष्टि सौख्य सर्जकं,
समुन्नतं सुमानसं शिवादि संग साधकम्।
समर्धकं समर्पितं सदैव शान्ति शोधकं,
नमामि भस्म भूषितं स्वभर्ग भासितं भृगुम्।।3
पठामि भार्गवोत्तमं लिखामि तं भृगुं विभुं,
भजामि तं महागुरुं स्पृशामि तं महाप्रभुम्।
स्मरामि तं महामुनिं वदामि तं स्वयंभुवं,
नमामि भस्म भूषितं स्वभर्ग भासितं भृगुम्।।4
अबोधतां विनाशितुं दरिद्रतां विदारितुं,
प्रबोधतां प्रवाहितु सुमेधतां सुसाधितुम्।
विकास वीथि भासितुं भजामि वै भृगुं शिवं,
नमामि भस्म भूषितं स्वभर्ग भासितं भृगुम्।।5


श्री जीवन पंचकम्
ज्ञानाकरं विरतिरागयुतं विशुद्धं,शुद्धान्तरं शशिकलेव सदैव हृद्यम्।
भक्त्यांगरागविमलं तपसा समृद्धं,श्री जीवनं नमति मे हृदयं प्रवुद्धम्।।1
धर्मप्रचार परिरक्षण बद्ध सूत्रं , लोके सदैव सरलं परमं विचित्रं।
वेदान्तरागरसिकं सततं सुमित्रं,श्री जीवनं नमति मे हृदयं पवित्रम्।।2
यस्य प्रभाव किरणैःतिमिरो विषण्णः,घूकादयो विधिविबोधविचार शून्याः।
संकीर्णताशुचिमलेन नितान्तक्लिन्नाः,यस्य स्वभावसुधयापि गताः प्रपन्नाः।।
तं जीवनं नमति मे हृदयं प्रसन्नम्।।3
सर्वान् विहाय विषयानलसर्पिभूतान्,कामान् सुखेन परितोष कृतेनुगंगम्।
संस्थापितं नरवरेतिविचार केन्द्रं,तं जीवनं नमति मे हृदयं सुधीन्द्रम्।।4
आलोक्य लोचनभटैः जगतां विषादं,गंगातटे गुरुकुलं श्रुतिशास्त्रपूतम्।
संस्थाप्य वेदजननीं तपसानुवंद्य,साक्षात्कृतो भगवतो द्युतिविग्रहो यः।।
तं जीवनं नमति मे हृदयं मुनीन्द्रम्(द्विजेन्द्रम्)5
कृतज्ञता प्रकाशाय,भगवत्प्रीति प्राप्तये।
मोदते त्र्यंबको विप्रः,कृत्वा जीवनपंचकम्।।
 गायत्री के महान उपासक, सत्यनिष्ठ, सर्वश्री जीवन दत्त जी महाराज लब्धप्रतिष्ठ नरवर पाठशाला के संस्थापक,षड्दर्शनाचार्य स्वामी श्री विश्वेश्वराश्रम जी महाराज(श्री करपात्री जी महाराज के विद्या गुरु) प्रभास भिक्षु जी महाराज,सर्व श्री कृष्णानंद जी महाराज, धर्मसम्राट् स्वामी श्री करपात्री जी महाराज,जगद्गुरुशंकराचार्य श्री ब्रह्मानन्द सरस्वती जी महाराज ज्योतिष्पीठ,ज,गु,शं, स्वामी श्री कृष्णबोधाश्रम जी महाराज ज्योतिष्पीठ,ज,गु,शं,स्वामी श्री अभिनव सच्चिदानन्दतीर्थ जी महाराज शारदापीठ, ज,गु,शं,भारती कृष्ण तीर्थ जी महाराज पुरी,ज,गु,शं,मधु सूदन तीर्थ जी महाराज पुरी,सर्व श्री उङिया बाबा जी महाराज,हरिबाबा जी महाराज,  सर्व श्री स्वामी अखंडानंद सरस्वती जी महाराज,पण्डित प्रवर श्री अखिलनंद जी,शास्त्रार्थ महारथी श्री माधवाचार्य जी महाराज,आदि महामनीषियों के द्वारा सदा अभिनन्दित रहे.।इनकी महिमा को कौन कह सकता है,,अनुभूति करने के लिये आज भी नरवर के पवित्र परिक्षेत्र में इनकी अपूर्व साधना के परमाणु प्रत्यक्ष दृष्टिगोचर होते हैं,,,

श्रवणं प्रथमं,श्रुति वाक्यमहो,गुरुदेव मुखादनुभूतिमयम्।
कृपया परया परमात्मकृपा,स्वत एव विभाति मनस्यमले।।1
मननं च ततः सततं हृदये,तदनन्तरमाह्निक कर्मणि स्यात्।
भवने च वने पथिमध्यगते,चिति मात्रमहं रटनं सततम्।।2
(निज भासमहं रटनं सततम्)
भजने शयने वदने गमने,हसने श्वसने श्रवणे शमने।
अदने च तथा परितः भ्रमणे,श्रुति सार कथा भवितव्यमहो।।3
न निजो मम कोपि परोपि तथा,1अहमेव विभाति सदा भुवने।
अनुकूलतया प्रतिकूलतया,ममता प्रतिभाति सदा भुवने।।4
सरिताः च नगाः जलधिः तरवः,गगनः पवनः सलिलं वसुधा।
अनलः पशवश्च खगाः मनुजाः,मम रूपमहो मम रूपमहो।।5
अधरं मधुरं वदनं मधुरं,,,तोटक छंद की रचना
यहां पर अहमेव विभामि होना चाहिए परन्तु यहां अहं अस्मद शब्द निरूपित नहीं अपितु हन्यते इति ह,,न हन्यते इति अह तदेव अहम्,,जो किसी के द्वारा नष्ट न किया जा सके वह अहं,,आत्म तत्व,,


वसन्तः
प्रणय कामिनि कोमलहृदये,पुरतःपश्य वसन्तः,।
हा हतभाग्ये नववयशीले,निकषा चास्ति न कान्तः।।1
वहति समीरो मंदं मंदं,नीत्वा सौरभ खाद्यम्।
अलिकुलमाला मत्ता विपिने,जनयति गुंजा वाद्यम्।।
कोकिल कूजति रसालविटपे,मा भव भ्राता भ्रान्तः ।।2
धरा सज्जिता तस्याःवदने,दिव्या पीत शाटिका,
खगकुल कलरब गुंजित मधुरा,भव्या सुमन वाटिका।।
गगनं स्वच्छं धरा समृद्धा,भानुः प्रीत्या शान्तः।।3
गंगा नीरं पीत्वा तीरे,स्मृत्वा हर हर गंगे।
भाले भस्म कण्ठे माला,निवसन् साधु संगे।।
सरित् व­रायाः कृपा प्रसादात्,शिष्टः कोपि न प्रान्तः4
प्रणयकामिनि कोमलहृदये,पुरतःपश्य वसन्तः।
हा हतभाग्ये नव वयशीले,निकषा चास्ति न कान्तः

भारतीयाः अहो नायकाःदूषिताः,
वंशवादे रताःस्वार्थ-संसाधकाः।
नीतिशून्याश्च ते पाप वृत्तौ रताः,
राजनीतिर्कलंकायिता तैः कृता।।1
भाजपा वै सपा वाम कांग्रेस वा,
नाम भेदेन भिन्नाः न भिन्नान्तराः।
चिन्तनं केवलं राजप्राप्त्यै सदा,
पाप पाखण्ड पूर्णाःप्रलुब्धाःमताः।।2
अल्प संख्यावतां तोषणे तत्पराः,
शोषणं भारते वै कथं धीमताम्।
धर्म सापेक्ष शून्याः अधर्मे रताः,
शास्त्रबोधेन शून्याःवराकाश्च ते।।3
नित्य लीनाः कुकार्येषु कर्त्तव्यहाः,
राष्ट्ररक्षामुपेक्ष्य श्रियो लोलुपाः।
संपदाकर्षणे सज्जनान् धर्षणे,
संविधाने न निष्ठा प्रतिष्ठाप्रियाः।।4
याचकाः वंचकाः चौर्यवृत्तौरताः,
दुर्जनाः दुर्हृदाःचौर संरक्षकाः।
लोक पीडारताः स्वार्थ संसाधकाः,
येन केन प्रकारेण सत्तोत्सुकाः।।5



भारतमात्रे नमः
भारते भव्यता दिव्यता भारते,
भारते भारतीयाःजनाःभारताः।
भारते भाग्यवन्तो जनाःज्ञानिनः,
भक्तिभावेन ते भावुकाः सर्वदा।।1
(आत्म तत्व प्रकाशेन ते संयुताः)
भारते जाह्नवी भारते सूर्यजा,
कृष्णवेणा च शिप्रा च गोदावरी।
तुंगभद्रा विपाशा च चर्मण्वती,
भारते नर्मदाद्याः शुभा निम्नगाः।2
शोभना विंध्यमाला च गोवर्धनः,
भारते हैमकूटः सुमेरुस्तथा।
रत्नगर्भाः समे भूधराः भूषिताः,
भारते पर्वताः सन्ति शीर्षोपमाः।।3
सप्तपुर्यः पवित्राः च मोक्षप्रदाः,
तासु दिव्या वरिष्ठा नु वाराणसी।
तीर्थराजस्य भार्याः समाः भूतले,
भारते सन्ति भव्याः क़ृपा-मूर्तय़ः।।4
हैमशैलोति-शुभ्रः शिरोभूषणः,
सागरः पाद्य सेवा रतो भावुकः।
कण्ठहारोपमा मोक्षदा जाह्नवी,
पुण्य भूमिर्धरायां न ह्यन्या मता।।5
भारते वेद विद्या-प्रवाहःसदा,
भारतीयं पवित्रं सदा दर्शनम्।
भारते संस्कृतं भारते संस्कृतिः,
भारते साधवः साधना तत्पराः।।6
भारते रामचन्द्रस्य रामायणं,
भारते  कृष्णलीला महाभारतम्।
भारते ब्राह्मणाःधर्मशीलाः शुभाः,
भारते य़ज्ञवेद्यां विचार प्रभा।।7
तर्पणं भारते देव पूजा तथा,
त्याग वैराग्य मूलाःसमस्ताःक्रियाः।
भारते श्राद्ध सेवा मनोहारिणी,
सृष्टिसौभाग्य मूलं शुभं भारतं,।।8
स्रग्विणी छंद की सरस रचना सुधी जनों
के आमोद हेतु समर्पित है...
अच्युतं केशवं रामनारायणं
कृष्ण दामोदरं वासुदेवं हरिम्