Saturday 7 July 2012


ग्रीष्म
निस्तृणा मेदिनी ग्रीष्मकाले तथा,
निर्विकाराः यथा साधवो योगिनः।
पुष्पशून्याः लताः पत्रशून्यास्तथा,
तत्वज्ञाने यथा वासनाः निर्गताः।।1
निम्नगाः वै कृशाः कोमलांगी यथा,
वारिदेहेन ताः लोक सेवा रताः।
जानुमात्रे जले बालकाः निर्भयाः,
क्रीडमानाः प्रफुल्लाः लसन्ति श्रिया।।2
धान्यशून्यानि क्षेत्राणि रिक्तानि वै,
मानवाः स्वेदसिक्ताः समे व्याकुलाः।
वृक्षसंघान्तरे चातपात्पीडिताः,
लोकवार्तारताःव्यग्रचित्ताश्च ते।।3
सागरे भूधरे वायुमध्ये तथा,
कानने वै गृहे कन्दरायां तथा।
दिक्षु मध्ये दिगन्ते तथा मन्दिरे,
अन्तरिक्षेपि वह्निः धरायां तथा।।4
तापतप्ता धरा ग्रीष्म काले यदा,
कातरा भास्करं प्रार्थयन्ती स्वयम्।
भास्करो भग्न चित्तां तदा मेदिनीं,
स्नेह-धाराशतैःसिंचति प्रीतिदः।।5
भास्करो वै मयूखैः जलं कर्षति,
भूपतिर्वै करं लोक वृद्ध्यै यथा।
आतपे भूतसंघःतपस्यारतः,
साधना वै निदाघस्य वृद्ध्यै तथा।।6


No comments:

Post a Comment