Saturday 7 July 2012


श्री भृगु पंचकम्
द्विजेन्द्र वंश तारकं समस्त दुख हारकं,
दरिद्रता विदारकं स्वधर्म सेतु धारकम्।
सदैव देव नन्दितं समस्त शास्त्र पण्डितं,
भजामि भस्म भूषितं स्वभर्ग भासितं भृगुम्।।1
विराग राग निर्झरं नमामि वै विदाम्वरं,
परम्परारविन्दरेणु षट्पदं सिताम्बरम्।
सदैव साधना परं समाधिनिष्ठ भूसुरं,
भजामि भस्म भूषितं स्वभर्गभासितं भृगुम्।।2
सनातनं च शास्वतं समष्टि सौख्य सर्जकं,
समुन्नतं सुमानसं शिवादि संग साधकम्।
समर्धकं समर्पितं सदैव शान्ति शोधकं,
नमामि भस्म भूषितं स्वभर्ग भासितं भृगुम्।।3
पठामि भार्गवोत्तमं लिखामि तं भृगुं विभुं,
भजामि तं महागुरुं स्पृशामि तं महाप्रभुम्।
स्मरामि तं महामुनिं वदामि तं स्वयंभुवं,
नमामि भस्म भूषितं स्वभर्ग भासितं भृगुम्।।4
अबोधतां विनाशितुं दरिद्रतां विदारितुं,
प्रबोधतां प्रवाहितु सुमेधतां सुसाधितुम्।
विकास वीथि भासितुं भजामि वै भृगुं शिवं,
नमामि भस्म भूषितं स्वभर्ग भासितं भृगुम्।।5

No comments:

Post a Comment