Saturday 7 July 2012


श्रीहरिदास-पंचकम्
स्नेहार्द्रं मुखमण्डलं सुललितं गौरप्रभाभास्वरं,
दिव्यं दैन्यविदारकं मुनिवरं सर्वार्थ सिद्धिप्रदम्।
नैराश्येभ हरिं हरेःपदयुगं चित्ते सदा धारकं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।1
वेदज्ञान परायणान् द्विजवरान् संध्यादिपूजापरान्,
सत्यान्वेषण तत्परान् सुविमलान् स्नेह प्रदानेरतम्।
कृष्णायां निवसन् सदा बुधजनैः पुष्पादिना पूजितं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।2
साधूनां समदर्शिनां सुमनसां संगे सदा तत्परं,
धेनूनां परिपालने सुनिरतं गोविन्दगोपूजकम्।
वृन्दारण्य समर्चना परिवृतं श्रीराधिकाराधकम्,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।3
वैराग्याम्वुधि पंकजं सुविमलं ज्ञानार्कभा भासितं,
भक्त्या निर्मल वारिणा विकसितं सारल्य संपोषितम्।
सच्चारित्र्य सुगन्धसार सरसं योगाधिरूढं मुनिं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।4
श्यामागा सरला च भानुदुहिता  पापापहा पुण्यदा,
गौरांगा हरिपादपूतसरला गंगा तरंगाकुला।
कृष्णेशौ जलरूपिणौ हि भुवने मत्वेति वासप्रियं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।5
     हरिगुरू प्रसादाय,सत्यार्थ बोधलब्धये।
     पंचकं कुरुते प्रीत्या,त्र्यम्बको विनयान्वितः।।
शार्दूल विक्रीडित छंद की रचना,,एक ऐसे महापुरुष समदर्शी
संत का स्मरण जो दीक्षित तो रामानन्दीय वैष्णव परम्परा में थे
परन्तु अद्भुत भाव दशा के निराले संत,,कभी विवाद की वैमत्य की विभेद
की पार्थक्य की चर्चा तक नहीं जितनी निष्ठा तुलसी में उतनी ही रुद्राक्ष में
कोई ऊर्ध्वपुण्ड्र लगाओ या त्रिपुण्ड्र उनके लिये समान भाव था ,,

सुरम्ये सिद्धानां सततमनुकूले बलपुरे,
खरैराघाटाख्ये यमभगिनि कूले सुललिते।
गवां मध्ये सिद्धो भुवन शुभ कर्ता मुनिवरो,
हरीदासो बाबा विरति रति मूर्तिर्विजयते।।
दाऊजी के पास खरैरा घाट नामक स्थान पर यमुना
 किनारे निवास करने वाले श्री हरीदास बाबा जी ,,,
हरीदास क्यों हरिदास होना चाहिए,,,,
1,,शिखरिणी छंद के कारण,,
2,,लोकोच्चारित नाम के कारण..
3,,हरिश्च ई च इति हरी विष्णु तथा ळक्ष्मी के दास.,,
4,,हरिश्च हरिश्च इति हरीतयोर्दासः राम कृष्ण के दास,,
 5,,हरश्च हरिश्च इति हरी,,शिव कृष्णयोः दासः


No comments:

Post a Comment