Saturday 7 July 2012


 हिमालयः
माधवोमाधवौ यत्र संशोभितौ,
यत्र गंगादयः शैशवे शोभिताः।
देवताः साधवो योगिनः किन्नराः,
सौख्य संप्राप्तये यत्र सिद्धौ रताः।।1
तापतप्ताः जनाः भावुकाः पीडिताः,
संगतौ यस्य सिद्धिं लभन्ते सदा।
सैष शक्तेर्पिता भूतले राजते,
भूधराणां वरो भूधरो निश्चलः।।2
ज्ञान विज्ञान दाता सदा सुस्थिरः,
ध्यान योग प्रदाता गुरुः शंकरः।
धर्म मूर्तिर् विरक्तश्च रत्नाकरः,
प्रीति युक्त स्वभावो सदा वत्सलः।।3
संपदः सर्वदा सर्वतः प्रसृताः,
स्वर्ण मेरुश्च यत्रास्ति दिव्याकृतिः।
यक्ष गंधर्व सिद्धाः तथा दानवाः,
साधनायां रताःतेपि वै निर्जलाः।।4
मोक्ष मार्गे रताः ते विरक्त्या युताः,
भोग शून्याश्च भक्ताःशुभाः भावुकाः।
ज्ञान निष्ठाः च हंसोपमाः साधवः,
कर्मयोगावलम्बे रताः योगिनः।।
तेपि सौहार्द भावेन सिद्धिं गताः5


1 comment: