Saturday 7 July 2012


भारतीयाः अहो नायकाःदूषिताः,
वंशवादे रताःस्वार्थ-संसाधकाः।
नीतिशून्याश्च ते पाप वृत्तौ रताः,
राजनीतिर्कलंकायिता तैः कृता।।1
भाजपा वै सपा वाम कांग्रेस वा,
नाम भेदेन भिन्नाः न भिन्नान्तराः।
चिन्तनं केवलं राजप्राप्त्यै सदा,
पाप पाखण्ड पूर्णाःप्रलुब्धाःमताः।।2
अल्प संख्यावतां तोषणे तत्पराः,
शोषणं भारते वै कथं धीमताम्।
धर्म सापेक्ष शून्याः अधर्मे रताः,
शास्त्रबोधेन शून्याःवराकाश्च ते।।3
नित्य लीनाः कुकार्येषु कर्त्तव्यहाः,
राष्ट्ररक्षामुपेक्ष्य श्रियो लोलुपाः।
संपदाकर्षणे सज्जनान् धर्षणे,
संविधाने न निष्ठा प्रतिष्ठाप्रियाः।।4
याचकाः वंचकाः चौर्यवृत्तौरताः,
दुर्जनाः दुर्हृदाःचौर संरक्षकाः।
लोक पीडारताः स्वार्थ संसाधकाः,
येन केन प्रकारेण सत्तोत्सुकाः।।5


No comments:

Post a Comment