Saturday 7 July 2012


समेप्यत्र सिद्धाः समागत्य भांति,
सदा सर्व लोकेषु वांछन्ति शान्तिम्।
समायान्ति पुण्याः विपाकाः प्रयान्ति,
प्रयागाधिराजे शुभे तीर्थ राजे।।1
सदा भाव शुद्धिःसुशान्ति स्वभावे,
सदैवात्र धर्म प्रवृद्धिः प्रभावे।
वसन्तीह तीर्थानि दासत्व भावे,
प्रयागाधिराजे शुभे तीर्थ राजे।।2
तरंगाकुला गौर रूपात्र भक्तिः,
गभीरासिता कृष्ण जायानुरक्तिः।
सुगुप्ता च या बोध रूपा विरक्तिः,
विभिन्ना च धाराः सुयुक्ताः प्रयागे।।
प्रयागाधिराजे शुभे तीर्थ राजे।।3
अहो द्वादशाः माधवाः यत्र दिव्याः,
तथा शक्तिपीठोपि ह्यत्रैव भव्यः.
रविर्द्वादशात्मा पुराणोपि नव्यः,
प्रयागाधिराजे शुभे तीर्थ राजे।।4
प्रभावःप्रयागस्य लोके प्रकामं,
समे मानवाः यत्र मुक्तिं लभन्ते।
मिताहार वृत्या भजन्तीह रामं,
प्रयागाधिराजे शुभे तीर्थ राजे।।5
उमेशो रमेशःप्रजेशः सुरेशः,
दिनेशो निशेशो धनेशो जलेशः।
व्रजेशो नरेशोत्तमो रामचन्द्रः,
समेप्यत्र सन्ति प्रयागस्य भूमौ(पीठे)
प्रयागाधिराजे शुभे तीर्थ राजे।।6
भुजंगप्रयात छंद में भावना का शब्दाकार स्वरूप.......
तीर्थ राज प्रयागे भवेत् मंगलम्,
यत्र गंगादि नद्यः सदा निर्मलाः
साधवो यत्र सिद्धौ रताः निश्छलाः
दैन्य दारिद्रय दोषाः यतो  निष्फलाः,
निर्गताः नात्र तेषां मुखं श्यामलम्।।
तीर्थ राज प्रयागे भवेत् मंगलम्।।
स्रग्विणी छन्द की प्रस्तुति

No comments:

Post a Comment