Saturday 7 July 2012


श्री राम
धन्याःजनन्यो नृपतिस्तु धन्यः,धन्याः जनाः कौशलराजदासाः।
धन्यो वशिष्ठो द्विजपूज्यवर्यः,ये रामचन्द्रं प्रणमन्ति नित्यम्।।1
धन्याःजनाःये प्रणमन्ति रामं,धन्यास्तु ते रामरसं पिबन्ति।
धन्यास्तु गावो हरिणाश्च धन्याः,धन्याः गजाःधन्यतमाःतुरंगाः।।2
ये लोचनाभ्यां हि सदैव रामं,हृद्देशकोशे विनिवेशयन्ति।
धन्याः रमण्यः वसुधासुजाता,सीतापि धन्या रघुनाथचित्ता।।3
धन्याः कनिष्ठाः भरतादयो ये,रामं सदा ये परिसेवयन्ति।
धन्याः कपीन्द्राःचरणानुरक्ताः,हनुमानसंगो धन्यातिधन्यः।।4
धन्याःवयं धन्यतमाश्च यूयं,धन्या धरा धन्यतमाः दिशश्च।
धन्याः हि ते ये भवभीतिभीताः,श्रृण्वन्ति गायन्ति गृणन्ति रामम्।।
कर्पूरगौरं करुणावतारं,,संसारसारं भुजगेन्द्र हारम् की भांति गेय है
स्यादिन्द्रवज्रा तभजाजगौगः इन्द्रवज्रा छंद

No comments:

Post a Comment