Sunday 4 March 2012


नगेशो नागशो नगपतिसुतेशो नटवरो,नराणामीशेशो नवनिधि निवेशो ननु नृपः।
नदीशो नित्येशो निरयनृपतीशो निगमवाक्,निरोशो नो नेयात् निजजननिवासे नगपतौ।।1।।
महादेवो मान्यो मदनमथनो माधवमतिः,महोक्षाध्यारूढो मणिमय महामण्डप युतः।
महावीरो मुख्यो मनुजमतिमालिन्यमलयो,महेशो मुक्तेशो मम मनसि निष्ठो भवतु मः।।2।।          शिवःशांतःसत्यःसकलजनवंद्यःश्रुतिनुतः,शमीपत्रैःपूज्यःसरसिजकुलैश्चापि सलिलैः।
सदा शैले शुभ्रे निवसति सदानंदसहितः,समाधिस्थःसिद्धःशशिसकलशीर्षःसमवतु।।3।।
वरिष्ठो विश्वेशो विषधरवरैःभूषितवपुः,विदग्धो व्याख्याने वचनरचनाविज्ञवरदः।
विरागाख्ये वित्ते विपुलविभवो वंदितवरो,वरेण्यो वागीशो वरवृषभवाहो विजयते।।4।।
यदृच्छासंतुष्टो युवतिशतयूथेनभरितः,यजुर्वेदज्ञैःवै यमनियम मार्गेण कलितः।
यथेष्टं यत्द्रव्यं वितरतु च यक्षाधिपपतिः,यतीशो यज्ञेशो यदुकुलपतेर्माधवसखा।।5।।
        पंचाक्षरात्मकं पुण्यं,स्तोत्रं भक्तिप्रवर्धकम्।
       महादेव प्रसादार्थं , कुरुते त्र्यंबकःसुधी।।

No comments:

Post a Comment