Thursday 3 May 2012


मदीयो ग्रामः(वर्तमान)
अद्य ग्रामे मदीये न शान्तिः क्वचित्,
अद्य ग्रामे मदीये न कान्ति क्वचित्।
वृत्ति-हीनाः युवानः खिन्नान्तराः,
शून्य-चित्ताःवराकाश्च भग्नान्तराः।।
लक्ष्यहीनेषु तेषु न क्रान्ति क्वचित्।।
अद्य ग्रामे-मदीये न शान्ति क्वचित्।।1
शिष्टता सौम्यता निर्गता जीवनात्,
स्वार्थजन्या प्रवृतिः दरीदृश्यते।
दैन्यदावानले भस्मभूताःनराः,
ताप-तप्ताःनराः नात्र भांति क्वचित्।।
अद्य ग्रामे मदीये न शान्ति क्वचित्।।2
अद्य धान्यं विषं ह्यद्य शाकं विषं,
अद्य वायुर्विषं ह्यद्य नीरं विषम्।
अद्य वित्तं विषं ह्यद्य चित्तं विषं,
सत्वहीनाः जनाः दुर्बलाःदुखिताः।
भीतिभीतान् जनान् नैव पान्ति क्वचित्।।
अद्य ग्रामे मदीये नैव शान्ति क्वचित्।।3
नाद्य ग्रामे तडागो दरीदृश्यते,
कूप शून्यो गृह एव संदृश्यते।
राजमार्गे द्रुमाः नो च संरक्षिताः,
प्रस्तरस्य प्रभावेण पाषाणहृत्।
प्रस्तरो ह्येव जीवो न भ्रान्ति क्वचित्।।
अद्य ग्रामे मदीये न शान्ति क्वचित्।।4
संस्कृतिःसभ्यता शुद्धता सत्यता,
राष्ट्रभक्ति-विरक्ति-प्रबोधाःगताः।
धेनुहीनाःगृहाःश्वान-संशोभिताः,
साधवःतेषु नो तत्र यान्ति क्वचित्।।
अद्य ग्रामे मदीये न शान्ति क्वचित्।।5
पश्चिमस्याः दिशो-वायुरागच्छति,
तेन नग्नाःनराःनार्यरुच्छ्रंखलाः।
भक्तिहीनाःजनाःभावहीनाःजनाः,
सात्विकाःवायवः नैव वान्ति क्वचित्।।
अद्य ग्रामे मदीये न शान्तिःक्वचित्।।6
साक्षराःसन्ति नो शिक्षिताःमानवाः,
दानवाःसन्ति नो देवताः मानवाः।
मूल्यहीनं वयःकल्पनायां गतं,
सत्यपूते जले नैव स्नान्ति क्वचित्।।
अद्य ग्रामे मदीये न शान्ति क्वचित्।।7
गेय प्रधान होने से छन्दानुरोध कहीं कहीं शिथिल हुआ है,सुधी जनों के मनोरंजनार्थ प्रयास प्रस्तुत है, पुरस्कार,प्रशंसा,प्रसाद और परिणाम,की अपेक्षा नहीं, प्रेम प्राप्ति की पात्रता प्रतीत हो तो साभार प्रीति अंगीकार करने को हृदय सदैव सन्नद्ध रहेगा।


,

No comments:

Post a Comment