Thursday 3 May 2012


सपदि विचारय हृदयागारे,कथमागमनमिह संसारे।
जननं मरणं बहुशो जातं,कथय किमर्थं किमपि न ज्ञातम्।.
परिहर चिन्ता त्वं परिवारे,कथमागमनमिह संसारे।।1
सुत-जाया-पति-पिता-च माता,सखा सुता वा भगिनिभ्राता।
परिजन पुरजन परिकरवन्तः,कोपि न बन्धुःमृत्योःद्वारे।।2
रूपं वित्तं यशः प्रतिष्ठा,शक्तिःशौर्यं देहे निष्ठा।
सर्वं व्यर्थं क्षणिकमनित्यं,प्रलये काले शिव संहारे।।3
तपसा सिद्धिःतपसा वृद्धिः,तपसा मेधा तपसा शुद्धिः।
तपसा सर्वं भवति च लोके,तपसःशक्तिःसृष्ट्याधारे।।4
सफलं कुरु त्वं मानव जन्म,परोपकारं करोतु नित्यम्।
कदापि पतनं भवति न तस्य,वासः स्वर्गे लक्ष्म्यागारे।।5
छंदमुक्त 16 मात्रात्मक गेय प्रधान कृति काव्य रसिकों की सेवा में समर्पित है...

No comments:

Post a Comment