Thursday 3 May 2012


तडागाः
तडागाःनिर्जलाःशुष्काःविलुप्ताःप्रायशो जाता,
जलाभावे नराः त्रस्ताः हरिं दैवं च क्रोशन्ति।
जलार्थं रोदनं कृत्वा अहिंसा हिंसिता यैश्च,
निवासा तैःतडागेषु निर्मिताः सभ्यता युक्तैः।।
तडागाःरक्षिताःरक्षां सदा विश्वस्य कुर्वन्ति।।1।।l
तडागेनैव हीनाः ये पुरो ग्रामाश्च देशाश्च,
निश्चिताः भाग्यहीनास्ते निराभाः निर्धनाः दीनाः।
तडागेनैव सम्पत्तिःतडागेनैव संमृद्धिः,
तडागेनैव सस्यं वै तडागेनैव सिद्धिं वै।।
तडागारुन्नतेःमन्त्राः तडागारुन्नतेः मूलाः।।
तडागाःरक्षिताःरक्षां सदा विश्वस्य कुर्वन्ति।।2
तडागाः यत्र सन्ति वै स देशो निश्चितो धन्यः,
तडागाःरक्षिताःरक्षां सदा कर्तुं समुद्युक्ताः।
तदीयाः मानवाः धन्याः तदीया सभ्यता धन्या,
तदीयाः संस्कृतिर्धन्या तदीया प्रकृतिर्धन्या।।
तडागाःरक्षिताः रक्षां सदा विश्वस्य कुर्वन्ति।।3
तडागाःजीवनं भूमेः तडागाःजीवनं नृणां,
तडागाः प्रकृतेः प्राणाः समेषां श्वासभूताश्च।
तडागेनैव जीवन्ति समे पशवो विहंगाश्च,
तडागेनैव पुष्पन्ति तडागेनैव विकसन्ति।।
तडागेनैव संपुष्टाः फलैर्युक्ताः महावृक्षाः।।
तडागाःरक्षिताः रक्षां सदा विश्वस्य कुर्वन्ति।।4
अहो पश्यन्तु धर्मिष्ठाः क्व कूपाः निर्गताः गेहात्,
अहो पश्यन्तु भो श्रेष्ठाः कथं कूपाःगतः ग्रामात्।
क्वचित् सन्ति यदि कूपाः न तेषु वारिणो बिन्दुः,
कथं किं कारणं तत्र सुबुद्धाः चिन्तयन्तु भो।।5
तडागेनैव जीवन्ति समे कूपाश्च वाप्यश्च,
तडागाः एव रक्षन्ति भुवो वारिस्तरं सम्यक्।
तडागाः मृत्तिकां पान्ति तथा तस्योर्वरां शक्तिं,
तडागाः रक्षिताःरक्षां सदा विश्वस्य कुर्वन्ति।।6
तरूणां माध्यमेनैव तडागाः हेतवो वृष्टेः,
जलं वै जीवनं ह्येषां जलस्य जीवनं ह्येते।
तडागेभ्यो भवेन्नद्यःतडागेभ्यो भवेदूर्जा(विद्युत्)
तडागैः शीतलो वायुः तडागैः स्वास्थ्यदो वायुः।।
तडागाः रक्षिताः रक्षां सदा विश्वस्य कुर्वन्ति।।।7
भूमि के जल स्तर के प्रति चिन्तित होकर ये रचना कब और कैसे रच गयी पता ही न चला,,,,,हम अभागे हैं जो निरन्तर इन आंखों से नित्य तालाबों को मरता हुआ देखकर भी निश्चिन्त खाते सोते हैं,,,कृपया तालाबों का जीवन बचाने के लिये समेकित प्रयास हो .......

No comments:

Post a Comment