Thursday 3 May 2012


परशुराम पंचकम्
ज्ञान-विज्ञान-वैराग्य-भक्ति-प्रदं,सत्य-रक्षापरं शास्त्र-शिक्षा-परम्।
सर्व-वेदार्थदं जामदग्निं प्रभुं,भार्गवं रामरामं नमामो वयम्।।
रेणुका-नन्दनं भार्गवं तं भजे.....1।।
विप्रवंशावतंशं हरिं भार्गवं,राजराजेश्वरी साधना तत्परम्।
ऐन्द्रशैले सदा योगनिष्ठं विभुं,भार्गवं रामरामं नमामो वयम्।।
रेणुका नन्दनं भार्गवं तं भजे।।.....2।।
धर्महीनान् नृपान् विप्रवंशान्तकान्,नीतिमार्गच्युतान् शोषणे तत्परान्।
हैहयान् कार्तवीर्यानुगान् पामरान्,दण्डितुं याति यो भूतले भूसुरः।।
रेणुकानन्दनं भार्गवं तं भजे।.....3।।
शास्त्रमास्ये च शस्त्राणि पृष्ठे हरेः,हस्तयोःपौरुषं कर्म शिक्षाप्रदं।
मानसे प्रीतिधारा जनाह्लादिनी,ताडनं शोधितुं कुम्भकारो यथा।।
तादृशं हीश्वरं रामरामं भजे,रेणुका नन्दनं भार्गवं तं भजे।।4।।
शासकं शासकानां स्वयं शंकरं,पावनं पावनानां प्रभुं पालकम्।
मंगलं मंगलानां गुरुं वत्सलं,भार्गवं रामरामो नमामो वयम्।।
रेणुकानन्दनं भार्गवं तं भजे।।........5।।
सौख्य शौर्यादि सम्प्राप्तये भारते,सत्य धर्मस्य राष्ट्रे भवेदादरम्।
भार्गवं भस्मना भूषितं भूवरं,पंचकेनाद्य नौति स्वयं त्र्यम्बकम्।।
रेणुकानन्दनं भार्गवं तं भजे।।.......6।।
रामरामं,,,...,,,रामं= रामचन्द्रमपि रमयति इति रामरामः तं रामरामं
एक बात जो विशेषतया समझने की है,परशुराम जी मानव नहीं मानव रूप में भगवान हैं,उन्होंने समस्त क्षत्रियों को नहीं मारा अपितु धर्मविमुख अत्याचार परायण एक ही वंश के लोगों को उनके कल्याण की भावना से दण्ड दिया,जैसे पिता अपने नादान बिगङे हुये पुत्र को शिक्षा दे,जैसे कुम्भकार घट को स्नेह पूर्वक ठोकता है,जैसे आचार्य अपने शिष्यों के कल्याण के लिये ही उन्हें दण्ड देता है........ 

No comments:

Post a Comment