Thursday 3 May 2012


तारणात् तरवःप्रोक्ताः,छेदनात् वृक्ष उच्यते।
पद्भिःपिवन्ति पानीयं,तस्मात् ही पादपाःमताः।।
स्वयं तीर्त्वा जले ये हि,तारयन्ति समाश्रितान्।
मज्जन्ति न कदाचित् ये,नान्यांश्च मज्जयन्ति वै।।
रोपको रोपणात्मुक्तः,मोचयति पितृन्स्वयम्।
सेचनात् तर्पणं प्रोक्तं,अग्निहोत्रं च पालनात्।।
दशपुत्र समो वृक्ष,शास्त्रेषु बहुधा मतः।
भुक्ति मुक्ति प्रसिद्धयर्थं,कुर्वन्तु वृक्षपालनम्।।
तरुनीरदयोःमैत्री,प्रीत्या वर्षन्ति नीरदाः।
वृष्टिं वांछन्ति चेत् विज्ञा,कुर्वन्तु वृक्षपालनम्।।
क्षेत्राणामुर्वरा शक्तिः,भूमेःसंरक्षणं तथा।
वृक्षेणैव सिद्धयन्ति,कुर्वन्तु वृक्षपालनम्।।
प्रकृतेःप्राण भूताःये,प्राणवायोः प्रवर्धकाः।
पर्यापरण शोधाय,कुर्वन्तु वृक्षपालनम्।।
प्राणिनां रक्षणं चैव,पक्षिणामाश्रयस्तथा।
ये कुर्वन्ति च वै तस्मात्,कुर्वन्तु वृक्षपालनम्।।
यदि सन्ति भुवौ वृक्षाः,जीवन्ति प्राणिनः समे।
वृक्षाभावे न पृथ्वी स्यात्,न नराःन च पक्षिणः।।

No comments:

Post a Comment