Thursday 3 May 2012


मदीयोग्रामः(ह्यःआसीत्)
मदीये ग्राम-मध्ये ये,जनाःशिष्टा वसन्ति-स्म,
सदा ते भावुका-भक्ताः,विरक्ताःभोग-विषयेषु।
सदा परमार्थ-चिन्तायां,सुलग्नाःदत्त-चित्तास्ते,
शुभास्ते सात्विकाःसभ्याः,मृदुभाषां वदन्ति-स्म।।
मदीये ग्राम-मध्ये ये,जनाःशिष्टाःवसन्ति-स्म।।1
सुप्रौढाःशास्त्र-चर्चायां,नवोढा-गृह्यकृत्येषु,
युवानो-राष्ट्र-सेवायां,युवत्यो-वृत्त-रक्षासु।
समेपि बालकाः भक्ताः,तथा च बालिकाःभक्ताः,
तदा तु निर्भयाःसर्वे,प्रसन्नाःसंभ्रमन्ति-स्म।।
मदीये ग्राम-मध्ये ये,जनाःशिष्टाःवसन्ति-स्म।।2
तदीयं सात्विकं वित्तं,तदीयं सात्विकं चित्तं,
विशुद्धं भोजनं तेषां,विशुद्धं भाजनं तेषाम्।
जलं वायुश्च शाकं च,विशुद्धं धान्यकं दुग्धं,
बलिष्ठाःतत्र सर्वेपि,सदा स्वस्थाः रमन्ति-स्म।।
मदीये ग्राम-मध्ये ये,जनाःशिष्टाःवसन्ति-स्म।।3
तडागाःसागरायन्ते,जलस्य पूर्णतां प्राप्य,
शरदि ते पावनाःहृद्याः,यथैव साधवो भक्ताः।
वयं क्रीडा-रतास्तत्र,तरंगै-रुच्चलन्तीभिः,
पक्षिभिःपंकजैश्चापि,सदा शुद्धाः लसन्ति-स्म।।
मदीये ग्राम-मध्ये ये ,जनाःशिष्टाःवसन्ति-स्म।।4
फलैःपुष्पैश्च संपन्ना,महावृक्षावली तत्र,
विहंगाःबहुविधाःदिव्याः,रमन्ते कोटरेषु वै।
यात्रिणो-घर्म-संतप्ताः,क्षणं शान्तिं लभन्ते-स्म,
परस्पर-प्रीति-संपन्नाः,नराःनम्राःभवन्ति-स्म।।
मदीये ग्राम-मध्ये ये जनाःशिष्टाःवसन्ति-स्म।।5
धेनवो-दुग्ध-संपन्नाः,सवत्साःगोचरे मुक्ताः,
मन्दिरे ब्राह्मणाःविज्ञाः,प्रसन्नाःतेजसा-दीप्ताः।
युवानो-धर्म-संयुक्ताः,सदा सेवा-व्रताः शक्ताः,
समेषां सेवमानास्ते,वीथिषु संचलन्ति-स्म।।
मदीये ग्राम-मध्ये ये,जनाःशिष्टाःवसन्ति-स्म।।
परस्पर-प्रीति-संपन्नाः,नराःनम्राःभवन्ति-स्म।।6
अतीत के ग्रामीण परिवेष की कल्पना करने का प्रयास किया गया है,सुधीजनों को कुछ प्रसन्नता हो सकी तो प्रयत्न सार्थक होगा...इसे गीत का रूप दिया है...............
1बहारो फूल बरषाओ मेरा महबूब आया है,2-जगत के रंग क्या देखूं,तेरा दीदार काफी है,


No comments:

Post a Comment