Thursday 3 May 2012


बांधवाःप्रेम-यात्रा न सौख्य-प्रदा, दैन्य-दौर्भाग्य-दुखादयो बाधकाः।
दुर्हृदास्ते विरुद्धाः सदा दुखदाः, दोष-दृष्ट्या सदा ते प्रलापे रताः।।1
ये न वांछन्ति सौख्यं,समाज् यशः, ये न वांछन्ति मानं धनं पुष्कलम्।
ते पदं ह्यत्र कुर्युः विवेकेन वै, कण्टकाकीर्णमार्गं हिप्रेम्णःस्मृतम्।।
मानभारेणचीर्णाःवरिष्ठाःजनाः, गर्विताःसंपदाभिःप्रमत्ताःनराः।
जातिसंस्कारवंशाभिधाः बन्धनाः, प्रेम मार्गे सदा ते च विघ्नोपमाः।।
प्रेम पाथेय शून्याः जनाः प्रस्तराः, प्रेम माधुर्य हीनाः नराः मृत्तराः।
प्रेम-सौरभ्य-शून्याःनराःकण्टकाः, प्रेम-भक्तिं विना वानराः वा-नराः।।
प्रेम-दिव्यं भवेत् प्रेमभव्यं भवेत्, प्रेम पूजा भवेत् प्रेम सेवा भवेत्।
प्रेम सिद्धिःसमेषां हितं सर्वदा, साधयन् सर्वदा-नन्द-मूल-प्रदा।।5
प्रेम-सिक्तान्तराःप्रेमपूताःजनाः, लोक-लावण्यभूताः सुधन्याःवराः।
आत्मसाक्षात् विधानेन मुक्ताःसदा, ते शिवंहीश्वरं यान्ति मोक्षप्रदम्।।





No comments:

Post a Comment